Declension table of loṣṭaghāta

Deva

MasculineSingularDualPlural
Nominativeloṣṭaghātaḥ loṣṭaghātau loṣṭaghātāḥ
Vocativeloṣṭaghāta loṣṭaghātau loṣṭaghātāḥ
Accusativeloṣṭaghātam loṣṭaghātau loṣṭaghātān
Instrumentalloṣṭaghātena loṣṭaghātābhyām loṣṭaghātaiḥ
Dativeloṣṭaghātāya loṣṭaghātābhyām loṣṭaghātebhyaḥ
Ablativeloṣṭaghātāt loṣṭaghātābhyām loṣṭaghātebhyaḥ
Genitiveloṣṭaghātasya loṣṭaghātayoḥ loṣṭaghātānām
Locativeloṣṭaghāte loṣṭaghātayoḥ loṣṭaghāteṣu

Compound loṣṭaghāta -

Adverb -loṣṭaghātam -loṣṭaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria