Declension table of loṣṭa

Deva

MasculineSingularDualPlural
Nominativeloṣṭaḥ loṣṭau loṣṭāḥ
Vocativeloṣṭa loṣṭau loṣṭāḥ
Accusativeloṣṭam loṣṭau loṣṭān
Instrumentalloṣṭena loṣṭābhyām loṣṭaiḥ
Dativeloṣṭāya loṣṭābhyām loṣṭebhyaḥ
Ablativeloṣṭāt loṣṭābhyām loṣṭebhyaḥ
Genitiveloṣṭasya loṣṭayoḥ loṣṭānām
Locativeloṣṭe loṣṭayoḥ loṣṭeṣu

Compound loṣṭa -

Adverb -loṣṭam -loṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria