Declension table of ?loḍitavya

Deva

NeuterSingularDualPlural
Nominativeloḍitavyam loḍitavye loḍitavyāni
Vocativeloḍitavya loḍitavye loḍitavyāni
Accusativeloḍitavyam loḍitavye loḍitavyāni
Instrumentalloḍitavyena loḍitavyābhyām loḍitavyaiḥ
Dativeloḍitavyāya loḍitavyābhyām loḍitavyebhyaḥ
Ablativeloḍitavyāt loḍitavyābhyām loḍitavyebhyaḥ
Genitiveloḍitavyasya loḍitavyayoḥ loḍitavyānām
Locativeloḍitavye loḍitavyayoḥ loḍitavyeṣu

Compound loḍitavya -

Adverb -loḍitavyam -loḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria