Declension table of ?loḍitavya

Deva

MasculineSingularDualPlural
Nominativeloḍitavyaḥ loḍitavyau loḍitavyāḥ
Vocativeloḍitavya loḍitavyau loḍitavyāḥ
Accusativeloḍitavyam loḍitavyau loḍitavyān
Instrumentalloḍitavyena loḍitavyābhyām loḍitavyaiḥ loḍitavyebhiḥ
Dativeloḍitavyāya loḍitavyābhyām loḍitavyebhyaḥ
Ablativeloḍitavyāt loḍitavyābhyām loḍitavyebhyaḥ
Genitiveloḍitavyasya loḍitavyayoḥ loḍitavyānām
Locativeloḍitavye loḍitavyayoḥ loḍitavyeṣu

Compound loḍitavya -

Adverb -loḍitavyam -loḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria