Declension table of ?loḍiṣyat

Deva

NeuterSingularDualPlural
Nominativeloḍiṣyat loḍiṣyantī loḍiṣyatī loḍiṣyanti
Vocativeloḍiṣyat loḍiṣyantī loḍiṣyatī loḍiṣyanti
Accusativeloḍiṣyat loḍiṣyantī loḍiṣyatī loḍiṣyanti
Instrumentalloḍiṣyatā loḍiṣyadbhyām loḍiṣyadbhiḥ
Dativeloḍiṣyate loḍiṣyadbhyām loḍiṣyadbhyaḥ
Ablativeloḍiṣyataḥ loḍiṣyadbhyām loḍiṣyadbhyaḥ
Genitiveloḍiṣyataḥ loḍiṣyatoḥ loḍiṣyatām
Locativeloḍiṣyati loḍiṣyatoḥ loḍiṣyatsu

Adverb -loḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria