Declension table of ?loḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeloḍiṣyan loḍiṣyantau loḍiṣyantaḥ
Vocativeloḍiṣyan loḍiṣyantau loḍiṣyantaḥ
Accusativeloḍiṣyantam loḍiṣyantau loḍiṣyataḥ
Instrumentalloḍiṣyatā loḍiṣyadbhyām loḍiṣyadbhiḥ
Dativeloḍiṣyate loḍiṣyadbhyām loḍiṣyadbhyaḥ
Ablativeloḍiṣyataḥ loḍiṣyadbhyām loḍiṣyadbhyaḥ
Genitiveloḍiṣyataḥ loḍiṣyatoḥ loḍiṣyatām
Locativeloḍiṣyati loḍiṣyatoḥ loḍiṣyatsu

Compound loḍiṣyat -

Adverb -loḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria