Declension table of ?loḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeloḍiṣyantī loḍiṣyantyau loḍiṣyantyaḥ
Vocativeloḍiṣyanti loḍiṣyantyau loḍiṣyantyaḥ
Accusativeloḍiṣyantīm loḍiṣyantyau loḍiṣyantīḥ
Instrumentalloḍiṣyantyā loḍiṣyantībhyām loḍiṣyantībhiḥ
Dativeloḍiṣyantyai loḍiṣyantībhyām loḍiṣyantībhyaḥ
Ablativeloḍiṣyantyāḥ loḍiṣyantībhyām loḍiṣyantībhyaḥ
Genitiveloḍiṣyantyāḥ loḍiṣyantyoḥ loḍiṣyantīnām
Locativeloḍiṣyantyām loḍiṣyantyoḥ loḍiṣyantīṣu

Compound loḍiṣyanti - loḍiṣyantī -

Adverb -loḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria