Declension table of ?loḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeloḍiṣyamāṇā loḍiṣyamāṇe loḍiṣyamāṇāḥ
Vocativeloḍiṣyamāṇe loḍiṣyamāṇe loḍiṣyamāṇāḥ
Accusativeloḍiṣyamāṇām loḍiṣyamāṇe loḍiṣyamāṇāḥ
Instrumentalloḍiṣyamāṇayā loḍiṣyamāṇābhyām loḍiṣyamāṇābhiḥ
Dativeloḍiṣyamāṇāyai loḍiṣyamāṇābhyām loḍiṣyamāṇābhyaḥ
Ablativeloḍiṣyamāṇāyāḥ loḍiṣyamāṇābhyām loḍiṣyamāṇābhyaḥ
Genitiveloḍiṣyamāṇāyāḥ loḍiṣyamāṇayoḥ loḍiṣyamāṇānām
Locativeloḍiṣyamāṇāyām loḍiṣyamāṇayoḥ loḍiṣyamāṇāsu

Adverb -loḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria