Declension table of ?loḍat

Deva

NeuterSingularDualPlural
Nominativeloḍat loḍantī loḍatī loḍanti
Vocativeloḍat loḍantī loḍatī loḍanti
Accusativeloḍat loḍantī loḍatī loḍanti
Instrumentalloḍatā loḍadbhyām loḍadbhiḥ
Dativeloḍate loḍadbhyām loḍadbhyaḥ
Ablativeloḍataḥ loḍadbhyām loḍadbhyaḥ
Genitiveloḍataḥ loḍatoḥ loḍatām
Locativeloḍati loḍatoḥ loḍatsu

Adverb -loḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria