Declension table of liptavāsita

Deva

NeuterSingularDualPlural
Nominativeliptavāsitam liptavāsite liptavāsitāni
Vocativeliptavāsita liptavāsite liptavāsitāni
Accusativeliptavāsitam liptavāsite liptavāsitāni
Instrumentalliptavāsitena liptavāsitābhyām liptavāsitaiḥ
Dativeliptavāsitāya liptavāsitābhyām liptavāsitebhyaḥ
Ablativeliptavāsitāt liptavāsitābhyām liptavāsitebhyaḥ
Genitiveliptavāsitasya liptavāsitayoḥ liptavāsitānām
Locativeliptavāsite liptavāsitayoḥ liptavāsiteṣu

Compound liptavāsita -

Adverb -liptavāsitam -liptavāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria