Declension table of ?lipsitavat

Deva

MasculineSingularDualPlural
Nominativelipsitavān lipsitavantau lipsitavantaḥ
Vocativelipsitavan lipsitavantau lipsitavantaḥ
Accusativelipsitavantam lipsitavantau lipsitavataḥ
Instrumentallipsitavatā lipsitavadbhyām lipsitavadbhiḥ
Dativelipsitavate lipsitavadbhyām lipsitavadbhyaḥ
Ablativelipsitavataḥ lipsitavadbhyām lipsitavadbhyaḥ
Genitivelipsitavataḥ lipsitavatoḥ lipsitavatām
Locativelipsitavati lipsitavatoḥ lipsitavatsu

Compound lipsitavat -

Adverb -lipsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria