Declension table of ?limpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelimpayiṣyamāṇā limpayiṣyamāṇe limpayiṣyamāṇāḥ
Vocativelimpayiṣyamāṇe limpayiṣyamāṇe limpayiṣyamāṇāḥ
Accusativelimpayiṣyamāṇām limpayiṣyamāṇe limpayiṣyamāṇāḥ
Instrumentallimpayiṣyamāṇayā limpayiṣyamāṇābhyām limpayiṣyamāṇābhiḥ
Dativelimpayiṣyamāṇāyai limpayiṣyamāṇābhyām limpayiṣyamāṇābhyaḥ
Ablativelimpayiṣyamāṇāyāḥ limpayiṣyamāṇābhyām limpayiṣyamāṇābhyaḥ
Genitivelimpayiṣyamāṇāyāḥ limpayiṣyamāṇayoḥ limpayiṣyamāṇānām
Locativelimpayiṣyamāṇāyām limpayiṣyamāṇayoḥ limpayiṣyamāṇāsu

Adverb -limpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria