Declension table of ?limpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelimpayiṣyamāṇaḥ limpayiṣyamāṇau limpayiṣyamāṇāḥ
Vocativelimpayiṣyamāṇa limpayiṣyamāṇau limpayiṣyamāṇāḥ
Accusativelimpayiṣyamāṇam limpayiṣyamāṇau limpayiṣyamāṇān
Instrumentallimpayiṣyamāṇena limpayiṣyamāṇābhyām limpayiṣyamāṇaiḥ limpayiṣyamāṇebhiḥ
Dativelimpayiṣyamāṇāya limpayiṣyamāṇābhyām limpayiṣyamāṇebhyaḥ
Ablativelimpayiṣyamāṇāt limpayiṣyamāṇābhyām limpayiṣyamāṇebhyaḥ
Genitivelimpayiṣyamāṇasya limpayiṣyamāṇayoḥ limpayiṣyamāṇānām
Locativelimpayiṣyamāṇe limpayiṣyamāṇayoḥ limpayiṣyamāṇeṣu

Compound limpayiṣyamāṇa -

Adverb -limpayiṣyamāṇam -limpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria