Declension table of ?lililikhiṣvas

Deva

MasculineSingularDualPlural
Nominativelililikhiṣvān lililikhiṣvāṃsau lililikhiṣvāṃsaḥ
Vocativelililikhiṣvan lililikhiṣvāṃsau lililikhiṣvāṃsaḥ
Accusativelililikhiṣvāṃsam lililikhiṣvāṃsau lililikhiṣuṣaḥ
Instrumentallililikhiṣuṣā lililikhiṣvadbhyām lililikhiṣvadbhiḥ
Dativelililikhiṣuṣe lililikhiṣvadbhyām lililikhiṣvadbhyaḥ
Ablativelililikhiṣuṣaḥ lililikhiṣvadbhyām lililikhiṣvadbhyaḥ
Genitivelililikhiṣuṣaḥ lililikhiṣuṣoḥ lililikhiṣuṣām
Locativelililikhiṣuṣi lililikhiṣuṣoḥ lililikhiṣvatsu

Compound lililikhiṣvat -

Adverb -lililikhiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria