Declension table of ?lililikhiṣuṣī

Deva

FeminineSingularDualPlural
Nominativelililikhiṣuṣī lililikhiṣuṣyau lililikhiṣuṣyaḥ
Vocativelililikhiṣuṣi lililikhiṣuṣyau lililikhiṣuṣyaḥ
Accusativelililikhiṣuṣīm lililikhiṣuṣyau lililikhiṣuṣīḥ
Instrumentallililikhiṣuṣyā lililikhiṣuṣībhyām lililikhiṣuṣībhiḥ
Dativelililikhiṣuṣyai lililikhiṣuṣībhyām lililikhiṣuṣībhyaḥ
Ablativelililikhiṣuṣyāḥ lililikhiṣuṣībhyām lililikhiṣuṣībhyaḥ
Genitivelililikhiṣuṣyāḥ lililikhiṣuṣyoḥ lililikhiṣuṣīṇām
Locativelililikhiṣuṣyām lililikhiṣuṣyoḥ lililikhiṣuṣīṣu

Compound lililikhiṣuṣi - lililikhiṣuṣī -

Adverb -lililikhiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria