Declension table of ?lilikhiṣyat

Deva

MasculineSingularDualPlural
Nominativelilikhiṣyan lilikhiṣyantau lilikhiṣyantaḥ
Vocativelilikhiṣyan lilikhiṣyantau lilikhiṣyantaḥ
Accusativelilikhiṣyantam lilikhiṣyantau lilikhiṣyataḥ
Instrumentallilikhiṣyatā lilikhiṣyadbhyām lilikhiṣyadbhiḥ
Dativelilikhiṣyate lilikhiṣyadbhyām lilikhiṣyadbhyaḥ
Ablativelilikhiṣyataḥ lilikhiṣyadbhyām lilikhiṣyadbhyaḥ
Genitivelilikhiṣyataḥ lilikhiṣyatoḥ lilikhiṣyatām
Locativelilikhiṣyati lilikhiṣyatoḥ lilikhiṣyatsu

Compound lilikhiṣyat -

Adverb -lilikhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria