Declension table of ?lilikhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelilikhiṣyantī lilikhiṣyantyau lilikhiṣyantyaḥ
Vocativelilikhiṣyanti lilikhiṣyantyau lilikhiṣyantyaḥ
Accusativelilikhiṣyantīm lilikhiṣyantyau lilikhiṣyantīḥ
Instrumentallilikhiṣyantyā lilikhiṣyantībhyām lilikhiṣyantībhiḥ
Dativelilikhiṣyantyai lilikhiṣyantībhyām lilikhiṣyantībhyaḥ
Ablativelilikhiṣyantyāḥ lilikhiṣyantībhyām lilikhiṣyantībhyaḥ
Genitivelilikhiṣyantyāḥ lilikhiṣyantyoḥ lilikhiṣyantīnām
Locativelilikhiṣyantyām lilikhiṣyantyoḥ lilikhiṣyantīṣu

Compound lilikhiṣyanti - lilikhiṣyantī -

Adverb -lilikhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria