सुबन्तावली ?लिलिखिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालिलिखिष्यन्ती लिलिखिष्यन्त्यौ लिलिखिष्यन्त्यः
सम्बोधनम्लिलिखिष्यन्ति लिलिखिष्यन्त्यौ लिलिखिष्यन्त्यः
द्वितीयालिलिखिष्यन्तीम् लिलिखिष्यन्त्यौ लिलिखिष्यन्तीः
तृतीयालिलिखिष्यन्त्या लिलिखिष्यन्तीभ्याम् लिलिखिष्यन्तीभिः
चतुर्थीलिलिखिष्यन्त्यै लिलिखिष्यन्तीभ्याम् लिलिखिष्यन्तीभ्यः
पञ्चमीलिलिखिष्यन्त्याः लिलिखिष्यन्तीभ्याम् लिलिखिष्यन्तीभ्यः
षष्ठीलिलिखिष्यन्त्याः लिलिखिष्यन्त्योः लिलिखिष्यन्तीनाम्
सप्तमीलिलिखिष्यन्त्याम् लिलिखिष्यन्त्योः लिलिखिष्यन्तीषु

समास लिलिखिष्यन्ति लिलिखिष्यन्ती

अव्यय ॰लिलिखिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria