Declension table of ?lilikhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelilikhiṣyamāṇaḥ lilikhiṣyamāṇau lilikhiṣyamāṇāḥ
Vocativelilikhiṣyamāṇa lilikhiṣyamāṇau lilikhiṣyamāṇāḥ
Accusativelilikhiṣyamāṇam lilikhiṣyamāṇau lilikhiṣyamāṇān
Instrumentallilikhiṣyamāṇena lilikhiṣyamāṇābhyām lilikhiṣyamāṇaiḥ lilikhiṣyamāṇebhiḥ
Dativelilikhiṣyamāṇāya lilikhiṣyamāṇābhyām lilikhiṣyamāṇebhyaḥ
Ablativelilikhiṣyamāṇāt lilikhiṣyamāṇābhyām lilikhiṣyamāṇebhyaḥ
Genitivelilikhiṣyamāṇasya lilikhiṣyamāṇayoḥ lilikhiṣyamāṇānām
Locativelilikhiṣyamāṇe lilikhiṣyamāṇayoḥ lilikhiṣyamāṇeṣu

Compound lilikhiṣyamāṇa -

Adverb -lilikhiṣyamāṇam -lilikhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria