Declension table of ?lilikhiṣitavatī

Deva

FeminineSingularDualPlural
Nominativelilikhiṣitavatī lilikhiṣitavatyau lilikhiṣitavatyaḥ
Vocativelilikhiṣitavati lilikhiṣitavatyau lilikhiṣitavatyaḥ
Accusativelilikhiṣitavatīm lilikhiṣitavatyau lilikhiṣitavatīḥ
Instrumentallilikhiṣitavatyā lilikhiṣitavatībhyām lilikhiṣitavatībhiḥ
Dativelilikhiṣitavatyai lilikhiṣitavatībhyām lilikhiṣitavatībhyaḥ
Ablativelilikhiṣitavatyāḥ lilikhiṣitavatībhyām lilikhiṣitavatībhyaḥ
Genitivelilikhiṣitavatyāḥ lilikhiṣitavatyoḥ lilikhiṣitavatīnām
Locativelilikhiṣitavatyām lilikhiṣitavatyoḥ lilikhiṣitavatīṣu

Compound lilikhiṣitavati - lilikhiṣitavatī -

Adverb -lilikhiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria