Declension table of ?lilikhiṣita

Deva

NeuterSingularDualPlural
Nominativelilikhiṣitam lilikhiṣite lilikhiṣitāni
Vocativelilikhiṣita lilikhiṣite lilikhiṣitāni
Accusativelilikhiṣitam lilikhiṣite lilikhiṣitāni
Instrumentallilikhiṣitena lilikhiṣitābhyām lilikhiṣitaiḥ
Dativelilikhiṣitāya lilikhiṣitābhyām lilikhiṣitebhyaḥ
Ablativelilikhiṣitāt lilikhiṣitābhyām lilikhiṣitebhyaḥ
Genitivelilikhiṣitasya lilikhiṣitayoḥ lilikhiṣitānām
Locativelilikhiṣite lilikhiṣitayoḥ lilikhiṣiteṣu

Compound lilikhiṣita -

Adverb -lilikhiṣitam -lilikhiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria