Declension table of ?lilikhiṣita

Deva

MasculineSingularDualPlural
Nominativelilikhiṣitaḥ lilikhiṣitau lilikhiṣitāḥ
Vocativelilikhiṣita lilikhiṣitau lilikhiṣitāḥ
Accusativelilikhiṣitam lilikhiṣitau lilikhiṣitān
Instrumentallilikhiṣitena lilikhiṣitābhyām lilikhiṣitaiḥ lilikhiṣitebhiḥ
Dativelilikhiṣitāya lilikhiṣitābhyām lilikhiṣitebhyaḥ
Ablativelilikhiṣitāt lilikhiṣitābhyām lilikhiṣitebhyaḥ
Genitivelilikhiṣitasya lilikhiṣitayoḥ lilikhiṣitānām
Locativelilikhiṣite lilikhiṣitayoḥ lilikhiṣiteṣu

Compound lilikhiṣita -

Adverb -lilikhiṣitam -lilikhiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria