Declension table of ?lilikhiṣantī

Deva

FeminineSingularDualPlural
Nominativelilikhiṣantī lilikhiṣantyau lilikhiṣantyaḥ
Vocativelilikhiṣanti lilikhiṣantyau lilikhiṣantyaḥ
Accusativelilikhiṣantīm lilikhiṣantyau lilikhiṣantīḥ
Instrumentallilikhiṣantyā lilikhiṣantībhyām lilikhiṣantībhiḥ
Dativelilikhiṣantyai lilikhiṣantībhyām lilikhiṣantībhyaḥ
Ablativelilikhiṣantyāḥ lilikhiṣantībhyām lilikhiṣantībhyaḥ
Genitivelilikhiṣantyāḥ lilikhiṣantyoḥ lilikhiṣantīnām
Locativelilikhiṣantyām lilikhiṣantyoḥ lilikhiṣantīṣu

Compound lilikhiṣanti - lilikhiṣantī -

Adverb -lilikhiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria