Declension table of ?lilikhiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativelilikhiṣaṇīyā lilikhiṣaṇīye lilikhiṣaṇīyāḥ
Vocativelilikhiṣaṇīye lilikhiṣaṇīye lilikhiṣaṇīyāḥ
Accusativelilikhiṣaṇīyām lilikhiṣaṇīye lilikhiṣaṇīyāḥ
Instrumentallilikhiṣaṇīyayā lilikhiṣaṇīyābhyām lilikhiṣaṇīyābhiḥ
Dativelilikhiṣaṇīyāyai lilikhiṣaṇīyābhyām lilikhiṣaṇīyābhyaḥ
Ablativelilikhiṣaṇīyāyāḥ lilikhiṣaṇīyābhyām lilikhiṣaṇīyābhyaḥ
Genitivelilikhiṣaṇīyāyāḥ lilikhiṣaṇīyayoḥ lilikhiṣaṇīyānām
Locativelilikhiṣaṇīyāyām lilikhiṣaṇīyayoḥ lilikhiṣaṇīyāsu

Adverb -lilikhiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria