Declension table of ?lilikhiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativelilikhiṣaṇīyam lilikhiṣaṇīye lilikhiṣaṇīyāni
Vocativelilikhiṣaṇīya lilikhiṣaṇīye lilikhiṣaṇīyāni
Accusativelilikhiṣaṇīyam lilikhiṣaṇīye lilikhiṣaṇīyāni
Instrumentallilikhiṣaṇīyena lilikhiṣaṇīyābhyām lilikhiṣaṇīyaiḥ
Dativelilikhiṣaṇīyāya lilikhiṣaṇīyābhyām lilikhiṣaṇīyebhyaḥ
Ablativelilikhiṣaṇīyāt lilikhiṣaṇīyābhyām lilikhiṣaṇīyebhyaḥ
Genitivelilikhiṣaṇīyasya lilikhiṣaṇīyayoḥ lilikhiṣaṇīyānām
Locativelilikhiṣaṇīye lilikhiṣaṇīyayoḥ lilikhiṣaṇīyeṣu

Compound lilikhiṣaṇīya -

Adverb -lilikhiṣaṇīyam -lilikhiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria