Declension table of ?lilikhiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativelilikhiṣaṇīyaḥ lilikhiṣaṇīyau lilikhiṣaṇīyāḥ
Vocativelilikhiṣaṇīya lilikhiṣaṇīyau lilikhiṣaṇīyāḥ
Accusativelilikhiṣaṇīyam lilikhiṣaṇīyau lilikhiṣaṇīyān
Instrumentallilikhiṣaṇīyena lilikhiṣaṇīyābhyām lilikhiṣaṇīyaiḥ lilikhiṣaṇīyebhiḥ
Dativelilikhiṣaṇīyāya lilikhiṣaṇīyābhyām lilikhiṣaṇīyebhyaḥ
Ablativelilikhiṣaṇīyāt lilikhiṣaṇīyābhyām lilikhiṣaṇīyebhyaḥ
Genitivelilikhiṣaṇīyasya lilikhiṣaṇīyayoḥ lilikhiṣaṇīyānām
Locativelilikhiṣaṇīye lilikhiṣaṇīyayoḥ lilikhiṣaṇīyeṣu

Compound lilikhiṣaṇīya -

Adverb -lilikhiṣaṇīyam -lilikhiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria