Declension table of ?liliṅgvas

Deva

MasculineSingularDualPlural
Nominativeliliṅgvān liliṅgvāṃsau liliṅgvāṃsaḥ
Vocativeliliṅgvan liliṅgvāṃsau liliṅgvāṃsaḥ
Accusativeliliṅgvāṃsam liliṅgvāṃsau liliṅguṣaḥ
Instrumentalliliṅguṣā liliṅgvadbhyām liliṅgvadbhiḥ
Dativeliliṅguṣe liliṅgvadbhyām liliṅgvadbhyaḥ
Ablativeliliṅguṣaḥ liliṅgvadbhyām liliṅgvadbhyaḥ
Genitiveliliṅguṣaḥ liliṅguṣoḥ liliṅguṣām
Locativeliliṅguṣi liliṅguṣoḥ liliṅgvatsu

Compound liliṅgvat -

Adverb -liliṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria