Declension table of ?liliṅguṣī

Deva

FeminineSingularDualPlural
Nominativeliliṅguṣī liliṅguṣyau liliṅguṣyaḥ
Vocativeliliṅguṣi liliṅguṣyau liliṅguṣyaḥ
Accusativeliliṅguṣīm liliṅguṣyau liliṅguṣīḥ
Instrumentalliliṅguṣyā liliṅguṣībhyām liliṅguṣībhiḥ
Dativeliliṅguṣyai liliṅguṣībhyām liliṅguṣībhyaḥ
Ablativeliliṅguṣyāḥ liliṅguṣībhyām liliṅguṣībhyaḥ
Genitiveliliṅguṣyāḥ liliṅguṣyoḥ liliṅguṣīṇām
Locativeliliṅguṣyām liliṅguṣyoḥ liliṅguṣīṣu

Compound liliṅguṣi - liliṅguṣī -

Adverb -liliṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria