Declension table of ?lilekhiṣyat

Deva

MasculineSingularDualPlural
Nominativelilekhiṣyan lilekhiṣyantau lilekhiṣyantaḥ
Vocativelilekhiṣyan lilekhiṣyantau lilekhiṣyantaḥ
Accusativelilekhiṣyantam lilekhiṣyantau lilekhiṣyataḥ
Instrumentallilekhiṣyatā lilekhiṣyadbhyām lilekhiṣyadbhiḥ
Dativelilekhiṣyate lilekhiṣyadbhyām lilekhiṣyadbhyaḥ
Ablativelilekhiṣyataḥ lilekhiṣyadbhyām lilekhiṣyadbhyaḥ
Genitivelilekhiṣyataḥ lilekhiṣyatoḥ lilekhiṣyatām
Locativelilekhiṣyati lilekhiṣyatoḥ lilekhiṣyatsu

Compound lilekhiṣyat -

Adverb -lilekhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria