Declension table of ?lilekhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelilekhiṣyantī lilekhiṣyantyau lilekhiṣyantyaḥ
Vocativelilekhiṣyanti lilekhiṣyantyau lilekhiṣyantyaḥ
Accusativelilekhiṣyantīm lilekhiṣyantyau lilekhiṣyantīḥ
Instrumentallilekhiṣyantyā lilekhiṣyantībhyām lilekhiṣyantībhiḥ
Dativelilekhiṣyantyai lilekhiṣyantībhyām lilekhiṣyantībhyaḥ
Ablativelilekhiṣyantyāḥ lilekhiṣyantībhyām lilekhiṣyantībhyaḥ
Genitivelilekhiṣyantyāḥ lilekhiṣyantyoḥ lilekhiṣyantīnām
Locativelilekhiṣyantyām lilekhiṣyantyoḥ lilekhiṣyantīṣu

Compound lilekhiṣyanti - lilekhiṣyantī -

Adverb -lilekhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria