Declension table of ?lilekhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelilekhiṣyamāṇā lilekhiṣyamāṇe lilekhiṣyamāṇāḥ
Vocativelilekhiṣyamāṇe lilekhiṣyamāṇe lilekhiṣyamāṇāḥ
Accusativelilekhiṣyamāṇām lilekhiṣyamāṇe lilekhiṣyamāṇāḥ
Instrumentallilekhiṣyamāṇayā lilekhiṣyamāṇābhyām lilekhiṣyamāṇābhiḥ
Dativelilekhiṣyamāṇāyai lilekhiṣyamāṇābhyām lilekhiṣyamāṇābhyaḥ
Ablativelilekhiṣyamāṇāyāḥ lilekhiṣyamāṇābhyām lilekhiṣyamāṇābhyaḥ
Genitivelilekhiṣyamāṇāyāḥ lilekhiṣyamāṇayoḥ lilekhiṣyamāṇānām
Locativelilekhiṣyamāṇāyām lilekhiṣyamāṇayoḥ lilekhiṣyamāṇāsu

Adverb -lilekhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria