Declension table of ?lilekhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelilekhiṣyamāṇam lilekhiṣyamāṇe lilekhiṣyamāṇāni
Vocativelilekhiṣyamāṇa lilekhiṣyamāṇe lilekhiṣyamāṇāni
Accusativelilekhiṣyamāṇam lilekhiṣyamāṇe lilekhiṣyamāṇāni
Instrumentallilekhiṣyamāṇena lilekhiṣyamāṇābhyām lilekhiṣyamāṇaiḥ
Dativelilekhiṣyamāṇāya lilekhiṣyamāṇābhyām lilekhiṣyamāṇebhyaḥ
Ablativelilekhiṣyamāṇāt lilekhiṣyamāṇābhyām lilekhiṣyamāṇebhyaḥ
Genitivelilekhiṣyamāṇasya lilekhiṣyamāṇayoḥ lilekhiṣyamāṇānām
Locativelilekhiṣyamāṇe lilekhiṣyamāṇayoḥ lilekhiṣyamāṇeṣu

Compound lilekhiṣyamāṇa -

Adverb -lilekhiṣyamāṇam -lilekhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria