Declension table of ?lilekhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelilekhiṣyamāṇaḥ lilekhiṣyamāṇau lilekhiṣyamāṇāḥ
Vocativelilekhiṣyamāṇa lilekhiṣyamāṇau lilekhiṣyamāṇāḥ
Accusativelilekhiṣyamāṇam lilekhiṣyamāṇau lilekhiṣyamāṇān
Instrumentallilekhiṣyamāṇena lilekhiṣyamāṇābhyām lilekhiṣyamāṇaiḥ lilekhiṣyamāṇebhiḥ
Dativelilekhiṣyamāṇāya lilekhiṣyamāṇābhyām lilekhiṣyamāṇebhyaḥ
Ablativelilekhiṣyamāṇāt lilekhiṣyamāṇābhyām lilekhiṣyamāṇebhyaḥ
Genitivelilekhiṣyamāṇasya lilekhiṣyamāṇayoḥ lilekhiṣyamāṇānām
Locativelilekhiṣyamāṇe lilekhiṣyamāṇayoḥ lilekhiṣyamāṇeṣu

Compound lilekhiṣyamāṇa -

Adverb -lilekhiṣyamāṇam -lilekhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria