Declension table of ?lilekhiṣitavyā

Deva

FeminineSingularDualPlural
Nominativelilekhiṣitavyā lilekhiṣitavye lilekhiṣitavyāḥ
Vocativelilekhiṣitavye lilekhiṣitavye lilekhiṣitavyāḥ
Accusativelilekhiṣitavyām lilekhiṣitavye lilekhiṣitavyāḥ
Instrumentallilekhiṣitavyayā lilekhiṣitavyābhyām lilekhiṣitavyābhiḥ
Dativelilekhiṣitavyāyai lilekhiṣitavyābhyām lilekhiṣitavyābhyaḥ
Ablativelilekhiṣitavyāyāḥ lilekhiṣitavyābhyām lilekhiṣitavyābhyaḥ
Genitivelilekhiṣitavyāyāḥ lilekhiṣitavyayoḥ lilekhiṣitavyānām
Locativelilekhiṣitavyāyām lilekhiṣitavyayoḥ lilekhiṣitavyāsu

Adverb -lilekhiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria