Declension table of ?lilekhiṣitavya

Deva

NeuterSingularDualPlural
Nominativelilekhiṣitavyam lilekhiṣitavye lilekhiṣitavyāni
Vocativelilekhiṣitavya lilekhiṣitavye lilekhiṣitavyāni
Accusativelilekhiṣitavyam lilekhiṣitavye lilekhiṣitavyāni
Instrumentallilekhiṣitavyena lilekhiṣitavyābhyām lilekhiṣitavyaiḥ
Dativelilekhiṣitavyāya lilekhiṣitavyābhyām lilekhiṣitavyebhyaḥ
Ablativelilekhiṣitavyāt lilekhiṣitavyābhyām lilekhiṣitavyebhyaḥ
Genitivelilekhiṣitavyasya lilekhiṣitavyayoḥ lilekhiṣitavyānām
Locativelilekhiṣitavye lilekhiṣitavyayoḥ lilekhiṣitavyeṣu

Compound lilekhiṣitavya -

Adverb -lilekhiṣitavyam -lilekhiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria