Declension table of ?lilekhiṣitavat

Deva

MasculineSingularDualPlural
Nominativelilekhiṣitavān lilekhiṣitavantau lilekhiṣitavantaḥ
Vocativelilekhiṣitavan lilekhiṣitavantau lilekhiṣitavantaḥ
Accusativelilekhiṣitavantam lilekhiṣitavantau lilekhiṣitavataḥ
Instrumentallilekhiṣitavatā lilekhiṣitavadbhyām lilekhiṣitavadbhiḥ
Dativelilekhiṣitavate lilekhiṣitavadbhyām lilekhiṣitavadbhyaḥ
Ablativelilekhiṣitavataḥ lilekhiṣitavadbhyām lilekhiṣitavadbhyaḥ
Genitivelilekhiṣitavataḥ lilekhiṣitavatoḥ lilekhiṣitavatām
Locativelilekhiṣitavati lilekhiṣitavatoḥ lilekhiṣitavatsu

Compound lilekhiṣitavat -

Adverb -lilekhiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria