Declension table of ?lilekhiṣitā

Deva

FeminineSingularDualPlural
Nominativelilekhiṣitā lilekhiṣite lilekhiṣitāḥ
Vocativelilekhiṣite lilekhiṣite lilekhiṣitāḥ
Accusativelilekhiṣitām lilekhiṣite lilekhiṣitāḥ
Instrumentallilekhiṣitayā lilekhiṣitābhyām lilekhiṣitābhiḥ
Dativelilekhiṣitāyai lilekhiṣitābhyām lilekhiṣitābhyaḥ
Ablativelilekhiṣitāyāḥ lilekhiṣitābhyām lilekhiṣitābhyaḥ
Genitivelilekhiṣitāyāḥ lilekhiṣitayoḥ lilekhiṣitānām
Locativelilekhiṣitāyām lilekhiṣitayoḥ lilekhiṣitāsu

Adverb -lilekhiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria