Declension table of ?lilekhiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativelilekhiṣaṇīyā lilekhiṣaṇīye lilekhiṣaṇīyāḥ
Vocativelilekhiṣaṇīye lilekhiṣaṇīye lilekhiṣaṇīyāḥ
Accusativelilekhiṣaṇīyām lilekhiṣaṇīye lilekhiṣaṇīyāḥ
Instrumentallilekhiṣaṇīyayā lilekhiṣaṇīyābhyām lilekhiṣaṇīyābhiḥ
Dativelilekhiṣaṇīyāyai lilekhiṣaṇīyābhyām lilekhiṣaṇīyābhyaḥ
Ablativelilekhiṣaṇīyāyāḥ lilekhiṣaṇīyābhyām lilekhiṣaṇīyābhyaḥ
Genitivelilekhiṣaṇīyāyāḥ lilekhiṣaṇīyayoḥ lilekhiṣaṇīyānām
Locativelilekhiṣaṇīyāyām lilekhiṣaṇīyayoḥ lilekhiṣaṇīyāsu

Adverb -lilekhiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria