Declension table of ?lilaṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lilaṣiṣyat | lilaṣiṣyantī lilaṣiṣyatī | lilaṣiṣyanti |
Vocative | lilaṣiṣyat | lilaṣiṣyantī lilaṣiṣyatī | lilaṣiṣyanti |
Accusative | lilaṣiṣyat | lilaṣiṣyantī lilaṣiṣyatī | lilaṣiṣyanti |
Instrumental | lilaṣiṣyatā | lilaṣiṣyadbhyām | lilaṣiṣyadbhiḥ |
Dative | lilaṣiṣyate | lilaṣiṣyadbhyām | lilaṣiṣyadbhyaḥ |
Ablative | lilaṣiṣyataḥ | lilaṣiṣyadbhyām | lilaṣiṣyadbhyaḥ |
Genitive | lilaṣiṣyataḥ | lilaṣiṣyatoḥ | lilaṣiṣyatām |
Locative | lilaṣiṣyati | lilaṣiṣyatoḥ | lilaṣiṣyatsu |