Declension table of ?lilaṣiṣyat

Deva

NeuterSingularDualPlural
Nominativelilaṣiṣyat lilaṣiṣyantī lilaṣiṣyatī lilaṣiṣyanti
Vocativelilaṣiṣyat lilaṣiṣyantī lilaṣiṣyatī lilaṣiṣyanti
Accusativelilaṣiṣyat lilaṣiṣyantī lilaṣiṣyatī lilaṣiṣyanti
Instrumentallilaṣiṣyatā lilaṣiṣyadbhyām lilaṣiṣyadbhiḥ
Dativelilaṣiṣyate lilaṣiṣyadbhyām lilaṣiṣyadbhyaḥ
Ablativelilaṣiṣyataḥ lilaṣiṣyadbhyām lilaṣiṣyadbhyaḥ
Genitivelilaṣiṣyataḥ lilaṣiṣyatoḥ lilaṣiṣyatām
Locativelilaṣiṣyati lilaṣiṣyatoḥ lilaṣiṣyatsu

Adverb -lilaṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria