Declension table of ?lilaṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣyantī lilaṣiṣyantyau lilaṣiṣyantyaḥ
Vocativelilaṣiṣyanti lilaṣiṣyantyau lilaṣiṣyantyaḥ
Accusativelilaṣiṣyantīm lilaṣiṣyantyau lilaṣiṣyantīḥ
Instrumentallilaṣiṣyantyā lilaṣiṣyantībhyām lilaṣiṣyantībhiḥ
Dativelilaṣiṣyantyai lilaṣiṣyantībhyām lilaṣiṣyantībhyaḥ
Ablativelilaṣiṣyantyāḥ lilaṣiṣyantībhyām lilaṣiṣyantībhyaḥ
Genitivelilaṣiṣyantyāḥ lilaṣiṣyantyoḥ lilaṣiṣyantīnām
Locativelilaṣiṣyantyām lilaṣiṣyantyoḥ lilaṣiṣyantīṣu

Compound lilaṣiṣyanti - lilaṣiṣyantī -

Adverb -lilaṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria