Declension table of ?lilaṣiṣyā

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣyā lilaṣiṣye lilaṣiṣyāḥ
Vocativelilaṣiṣye lilaṣiṣye lilaṣiṣyāḥ
Accusativelilaṣiṣyām lilaṣiṣye lilaṣiṣyāḥ
Instrumentallilaṣiṣyayā lilaṣiṣyābhyām lilaṣiṣyābhiḥ
Dativelilaṣiṣyāyai lilaṣiṣyābhyām lilaṣiṣyābhyaḥ
Ablativelilaṣiṣyāyāḥ lilaṣiṣyābhyām lilaṣiṣyābhyaḥ
Genitivelilaṣiṣyāyāḥ lilaṣiṣyayoḥ lilaṣiṣyāṇām
Locativelilaṣiṣyāyām lilaṣiṣyayoḥ lilaṣiṣyāsu

Adverb -lilaṣiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria