Declension table of ?lilaṣiṣitavyā

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣitavyā lilaṣiṣitavye lilaṣiṣitavyāḥ
Vocativelilaṣiṣitavye lilaṣiṣitavye lilaṣiṣitavyāḥ
Accusativelilaṣiṣitavyām lilaṣiṣitavye lilaṣiṣitavyāḥ
Instrumentallilaṣiṣitavyayā lilaṣiṣitavyābhyām lilaṣiṣitavyābhiḥ
Dativelilaṣiṣitavyāyai lilaṣiṣitavyābhyām lilaṣiṣitavyābhyaḥ
Ablativelilaṣiṣitavyāyāḥ lilaṣiṣitavyābhyām lilaṣiṣitavyābhyaḥ
Genitivelilaṣiṣitavyāyāḥ lilaṣiṣitavyayoḥ lilaṣiṣitavyānām
Locativelilaṣiṣitavyāyām lilaṣiṣitavyayoḥ lilaṣiṣitavyāsu

Adverb -lilaṣiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria