Declension table of ?lilaṣiṣitavya

Deva

MasculineSingularDualPlural
Nominativelilaṣiṣitavyaḥ lilaṣiṣitavyau lilaṣiṣitavyāḥ
Vocativelilaṣiṣitavya lilaṣiṣitavyau lilaṣiṣitavyāḥ
Accusativelilaṣiṣitavyam lilaṣiṣitavyau lilaṣiṣitavyān
Instrumentallilaṣiṣitavyena lilaṣiṣitavyābhyām lilaṣiṣitavyaiḥ lilaṣiṣitavyebhiḥ
Dativelilaṣiṣitavyāya lilaṣiṣitavyābhyām lilaṣiṣitavyebhyaḥ
Ablativelilaṣiṣitavyāt lilaṣiṣitavyābhyām lilaṣiṣitavyebhyaḥ
Genitivelilaṣiṣitavyasya lilaṣiṣitavyayoḥ lilaṣiṣitavyānām
Locativelilaṣiṣitavye lilaṣiṣitavyayoḥ lilaṣiṣitavyeṣu

Compound lilaṣiṣitavya -

Adverb -lilaṣiṣitavyam -lilaṣiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria