Declension table of ?lilaṣiṣitavatī

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣitavatī lilaṣiṣitavatyau lilaṣiṣitavatyaḥ
Vocativelilaṣiṣitavati lilaṣiṣitavatyau lilaṣiṣitavatyaḥ
Accusativelilaṣiṣitavatīm lilaṣiṣitavatyau lilaṣiṣitavatīḥ
Instrumentallilaṣiṣitavatyā lilaṣiṣitavatībhyām lilaṣiṣitavatībhiḥ
Dativelilaṣiṣitavatyai lilaṣiṣitavatībhyām lilaṣiṣitavatībhyaḥ
Ablativelilaṣiṣitavatyāḥ lilaṣiṣitavatībhyām lilaṣiṣitavatībhyaḥ
Genitivelilaṣiṣitavatyāḥ lilaṣiṣitavatyoḥ lilaṣiṣitavatīnām
Locativelilaṣiṣitavatyām lilaṣiṣitavatyoḥ lilaṣiṣitavatīṣu

Compound lilaṣiṣitavati - lilaṣiṣitavatī -

Adverb -lilaṣiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria