Declension table of ?lilaṣiṣitavat

Deva

MasculineSingularDualPlural
Nominativelilaṣiṣitavān lilaṣiṣitavantau lilaṣiṣitavantaḥ
Vocativelilaṣiṣitavan lilaṣiṣitavantau lilaṣiṣitavantaḥ
Accusativelilaṣiṣitavantam lilaṣiṣitavantau lilaṣiṣitavataḥ
Instrumentallilaṣiṣitavatā lilaṣiṣitavadbhyām lilaṣiṣitavadbhiḥ
Dativelilaṣiṣitavate lilaṣiṣitavadbhyām lilaṣiṣitavadbhyaḥ
Ablativelilaṣiṣitavataḥ lilaṣiṣitavadbhyām lilaṣiṣitavadbhyaḥ
Genitivelilaṣiṣitavataḥ lilaṣiṣitavatoḥ lilaṣiṣitavatām
Locativelilaṣiṣitavati lilaṣiṣitavatoḥ lilaṣiṣitavatsu

Compound lilaṣiṣitavat -

Adverb -lilaṣiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria