Declension table of ?lilaṣiṣitā

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣitā lilaṣiṣite lilaṣiṣitāḥ
Vocativelilaṣiṣite lilaṣiṣite lilaṣiṣitāḥ
Accusativelilaṣiṣitām lilaṣiṣite lilaṣiṣitāḥ
Instrumentallilaṣiṣitayā lilaṣiṣitābhyām lilaṣiṣitābhiḥ
Dativelilaṣiṣitāyai lilaṣiṣitābhyām lilaṣiṣitābhyaḥ
Ablativelilaṣiṣitāyāḥ lilaṣiṣitābhyām lilaṣiṣitābhyaḥ
Genitivelilaṣiṣitāyāḥ lilaṣiṣitayoḥ lilaṣiṣitānām
Locativelilaṣiṣitāyām lilaṣiṣitayoḥ lilaṣiṣitāsu

Adverb -lilaṣiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria