Declension table of likhitavat

Deva

NeuterSingularDualPlural
Nominativelikhitavat likhitavantī likhitavatī likhitavanti
Vocativelikhitavat likhitavantī likhitavatī likhitavanti
Accusativelikhitavat likhitavantī likhitavatī likhitavanti
Instrumentallikhitavatā likhitavadbhyām likhitavadbhiḥ
Dativelikhitavate likhitavadbhyām likhitavadbhyaḥ
Ablativelikhitavataḥ likhitavadbhyām likhitavadbhyaḥ
Genitivelikhitavataḥ likhitavatoḥ likhitavatām
Locativelikhitavati likhitavatoḥ likhitavatsu

Adverb -likhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria