Declension table of likhitavat

Deva

MasculineSingularDualPlural
Nominativelikhitavān likhitavantau likhitavantaḥ
Vocativelikhitavan likhitavantau likhitavantaḥ
Accusativelikhitavantam likhitavantau likhitavataḥ
Instrumentallikhitavatā likhitavadbhyām likhitavadbhiḥ
Dativelikhitavate likhitavadbhyām likhitavadbhyaḥ
Ablativelikhitavataḥ likhitavadbhyām likhitavadbhyaḥ
Genitivelikhitavataḥ likhitavatoḥ likhitavatām
Locativelikhitavati likhitavatoḥ likhitavatsu

Compound likhitavat -

Adverb -likhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria