Declension table of ?likhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelikhiṣyantī likhiṣyantyau likhiṣyantyaḥ
Vocativelikhiṣyanti likhiṣyantyau likhiṣyantyaḥ
Accusativelikhiṣyantīm likhiṣyantyau likhiṣyantīḥ
Instrumentallikhiṣyantyā likhiṣyantībhyām likhiṣyantībhiḥ
Dativelikhiṣyantyai likhiṣyantībhyām likhiṣyantībhyaḥ
Ablativelikhiṣyantyāḥ likhiṣyantībhyām likhiṣyantībhyaḥ
Genitivelikhiṣyantyāḥ likhiṣyantyoḥ likhiṣyantīnām
Locativelikhiṣyantyām likhiṣyantyoḥ likhiṣyantīṣu

Compound likhiṣyanti - likhiṣyantī -

Adverb -likhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria